Viṃśatikā vijñaptimātratāsiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विंशतिका विज्ञप्तिमात्रतासिद्धिः

viṃśatikā vijñaptimātratāsiddhiḥ |



vijñaptimātramevedamasdadarthāvabhāsanāt|

yadvat taimirikasyāsatkeśoṇḍrakādidarśanaṃ||1||


na deśakālaniyamaḥ saṃtānāniyamo na ca|

na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ||2||



deśādiuniyamaḥ siddhaḥ svapnavat pretavatpunaḥ|

saṃtānāniyamaḥ sarvaiḥ pūyanadyādidarśane||3||



svapnopaghātavatkṛtyakriyā narakavatpunaḥ|

sarvaṃ narakapālādidarśane taiśca bādhane||4||



tiraścāṃ saṃbhavaḥ svarge yathā ca narake tathā|

na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te||5||



yadi tatkarmabhistatra bhūtānāṃ saṃbhavastathā|

iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate||6||



karmaṇo vāsanānyatra phalamanyatra kalpyate|

tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇaṃ||7||



rūpādyāyatanāstitvam tadvineyajanaṃ prati|

abhiprāyavaśāduktamupapādukasatvavat||8||



nāstīha sattva ātmā vā dharmāstvete sahetukāḥ

yataḥ svabījādvijñaptiryadābhāsa pravartate|

dvividhāyatanatvena te tasyā munirabravīt||9||



tathā pudgalanairātmyapraveśo hi anyathā punaḥ|

deśanā dharmanairātmyapraveśaḥ kalpitātmanā||10||



na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ|

na ca te saṃhatā yasmātparamāṇurna sidhyati||11||



ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā|

ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ||12||



paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ|

na cānavayavatvena tatsaṃyogād na sidhyati||13||



dibhāgabhedo yasyānti tasyaikatvaṃ na yujyate|

chāyāvṛtī kathaṃ vā anyo na piṇḍaścenna tasya te||14||



ekatve na krameṇetiryugapanna grahāgrahī|

vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet||15||



pratyakṣabṛddhiḥ svapnādau yathā sa ca yadā tadā|

na so'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ mataṃ||16||



uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ|

svapnadṛgviṣayābhāvaṃ nāprabuddho'vagacchati||17||



anyonyādhipatitvena vijñaptiniyamo mithaḥ|

middhenopahataṃ cittaṃ svapne tenāsamaṃ phalaṃ||18||



maraṇaṃ paravijñaptiviśeṣādvikriyā yathā|

smṛtilopādikānyeṣāṃ piśācādimanovaśāt||19||



kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ|

manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati||20||



paracittavidāṃ jñānamayathārya kathaṃ yathā|

svacittajñānaṃ ajñānādyathā buddhasya gocaraḥ||21||



vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā|

kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ||22||



viṃśatikā vijñaptimātratāsiddhiḥ |

kṛtiriyamācārya vasubandhoḥ |